Declension table of ?chandonāman

Deva

MasculineSingularDualPlural
Nominativechandonāmā chandonāmānau chandonāmānaḥ
Vocativechandonāman chandonāmānau chandonāmānaḥ
Accusativechandonāmānam chandonāmānau chandonāmnaḥ
Instrumentalchandonāmnā chandonāmabhyām chandonāmabhiḥ
Dativechandonāmne chandonāmabhyām chandonāmabhyaḥ
Ablativechandonāmnaḥ chandonāmabhyām chandonāmabhyaḥ
Genitivechandonāmnaḥ chandonāmnoḥ chandonāmnām
Locativechandonāmni chandonāmani chandonāmnoḥ chandonāmasu

Compound chandonāma -

Adverb -chandonāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria