Declension table of ?chandonāma

Deva

NeuterSingularDualPlural
Nominativechandonāmam chandonāme chandonāmāni
Vocativechandonāma chandonāme chandonāmāni
Accusativechandonāmam chandonāme chandonāmāni
Instrumentalchandonāmena chandonāmābhyām chandonāmaiḥ
Dativechandonāmāya chandonāmābhyām chandonāmebhyaḥ
Ablativechandonāmāt chandonāmābhyām chandonāmebhyaḥ
Genitivechandonāmasya chandonāmayoḥ chandonāmānām
Locativechandonāme chandonāmayoḥ chandonāmeṣu

Compound chandonāma -

Adverb -chandonāmam -chandonāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria