Declension table of ?chandomavat

Deva

MasculineSingularDualPlural
Nominativechandomavān chandomavantau chandomavantaḥ
Vocativechandomavan chandomavantau chandomavantaḥ
Accusativechandomavantam chandomavantau chandomavataḥ
Instrumentalchandomavatā chandomavadbhyām chandomavadbhiḥ
Dativechandomavate chandomavadbhyām chandomavadbhyaḥ
Ablativechandomavataḥ chandomavadbhyām chandomavadbhyaḥ
Genitivechandomavataḥ chandomavatoḥ chandomavatām
Locativechandomavati chandomavatoḥ chandomavatsu

Compound chandomavat -

Adverb -chandomavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria