Declension table of ?chandomadaśāha

Deva

MasculineSingularDualPlural
Nominativechandomadaśāhaḥ chandomadaśāhau chandomadaśāhāḥ
Vocativechandomadaśāha chandomadaśāhau chandomadaśāhāḥ
Accusativechandomadaśāham chandomadaśāhau chandomadaśāhān
Instrumentalchandomadaśāhena chandomadaśāhābhyām chandomadaśāhaiḥ chandomadaśāhebhiḥ
Dativechandomadaśāhāya chandomadaśāhābhyām chandomadaśāhebhyaḥ
Ablativechandomadaśāhāt chandomadaśāhābhyām chandomadaśāhebhyaḥ
Genitivechandomadaśāhasya chandomadaśāhayoḥ chandomadaśāhānām
Locativechandomadaśāhe chandomadaśāhayoḥ chandomadaśāheṣu

Compound chandomadaśāha -

Adverb -chandomadaśāham -chandomadaśāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria