Declension table of ?chandomārtaṇḍa

Deva

MasculineSingularDualPlural
Nominativechandomārtaṇḍaḥ chandomārtaṇḍau chandomārtaṇḍāḥ
Vocativechandomārtaṇḍa chandomārtaṇḍau chandomārtaṇḍāḥ
Accusativechandomārtaṇḍam chandomārtaṇḍau chandomārtaṇḍān
Instrumentalchandomārtaṇḍena chandomārtaṇḍābhyām chandomārtaṇḍaiḥ chandomārtaṇḍebhiḥ
Dativechandomārtaṇḍāya chandomārtaṇḍābhyām chandomārtaṇḍebhyaḥ
Ablativechandomārtaṇḍāt chandomārtaṇḍābhyām chandomārtaṇḍebhyaḥ
Genitivechandomārtaṇḍasya chandomārtaṇḍayoḥ chandomārtaṇḍānām
Locativechandomārtaṇḍe chandomārtaṇḍayoḥ chandomārtaṇḍeṣu

Compound chandomārtaṇḍa -

Adverb -chandomārtaṇḍam -chandomārtaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria