Declension table of ?chandomāna

Deva

NeuterSingularDualPlural
Nominativechandomānam chandomāne chandomānāni
Vocativechandomāna chandomāne chandomānāni
Accusativechandomānam chandomāne chandomānāni
Instrumentalchandomānena chandomānābhyām chandomānaiḥ
Dativechandomānāya chandomānābhyām chandomānebhyaḥ
Ablativechandomānāt chandomānābhyām chandomānebhyaḥ
Genitivechandomānasya chandomānayoḥ chandomānānām
Locativechandomāne chandomānayoḥ chandomāneṣu

Compound chandomāna -

Adverb -chandomānam -chandomānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria