Declension table of ?chandomālā

Deva

FeminineSingularDualPlural
Nominativechandomālā chandomāle chandomālāḥ
Vocativechandomāle chandomāle chandomālāḥ
Accusativechandomālām chandomāle chandomālāḥ
Instrumentalchandomālayā chandomālābhyām chandomālābhiḥ
Dativechandomālāyai chandomālābhyām chandomālābhyaḥ
Ablativechandomālāyāḥ chandomālābhyām chandomālābhyaḥ
Genitivechandomālāyāḥ chandomālayoḥ chandomālānām
Locativechandomālāyām chandomālayoḥ chandomālāsu

Adverb -chandomālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria