Declension table of ?chandogapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativechandogapariśiṣṭam chandogapariśiṣṭe chandogapariśiṣṭāni
Vocativechandogapariśiṣṭa chandogapariśiṣṭe chandogapariśiṣṭāni
Accusativechandogapariśiṣṭam chandogapariśiṣṭe chandogapariśiṣṭāni
Instrumentalchandogapariśiṣṭena chandogapariśiṣṭābhyām chandogapariśiṣṭaiḥ
Dativechandogapariśiṣṭāya chandogapariśiṣṭābhyām chandogapariśiṣṭebhyaḥ
Ablativechandogapariśiṣṭāt chandogapariśiṣṭābhyām chandogapariśiṣṭebhyaḥ
Genitivechandogapariśiṣṭasya chandogapariśiṣṭayoḥ chandogapariśiṣṭānām
Locativechandogapariśiṣṭe chandogapariśiṣṭayoḥ chandogapariśiṣṭeṣu

Compound chandogapariśiṣṭa -

Adverb -chandogapariśiṣṭam -chandogapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria