Declension table of ?chandogapaddhati

Deva

FeminineSingularDualPlural
Nominativechandogapaddhatiḥ chandogapaddhatī chandogapaddhatayaḥ
Vocativechandogapaddhate chandogapaddhatī chandogapaddhatayaḥ
Accusativechandogapaddhatim chandogapaddhatī chandogapaddhatīḥ
Instrumentalchandogapaddhatyā chandogapaddhatibhyām chandogapaddhatibhiḥ
Dativechandogapaddhatyai chandogapaddhataye chandogapaddhatibhyām chandogapaddhatibhyaḥ
Ablativechandogapaddhatyāḥ chandogapaddhateḥ chandogapaddhatibhyām chandogapaddhatibhyaḥ
Genitivechandogapaddhatyāḥ chandogapaddhateḥ chandogapaddhatyoḥ chandogapaddhatīnām
Locativechandogapaddhatyām chandogapaddhatau chandogapaddhatyoḥ chandogapaddhatiṣu

Compound chandogapaddhati -

Adverb -chandogapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria