Declension table of ?chandogabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativechandogabrāhmaṇam chandogabrāhmaṇe chandogabrāhmaṇāni
Vocativechandogabrāhmaṇa chandogabrāhmaṇe chandogabrāhmaṇāni
Accusativechandogabrāhmaṇam chandogabrāhmaṇe chandogabrāhmaṇāni
Instrumentalchandogabrāhmaṇena chandogabrāhmaṇābhyām chandogabrāhmaṇaiḥ
Dativechandogabrāhmaṇāya chandogabrāhmaṇābhyām chandogabrāhmaṇebhyaḥ
Ablativechandogabrāhmaṇāt chandogabrāhmaṇābhyām chandogabrāhmaṇebhyaḥ
Genitivechandogabrāhmaṇasya chandogabrāhmaṇayoḥ chandogabrāhmaṇānām
Locativechandogabrāhmaṇe chandogabrāhmaṇayoḥ chandogabrāhmaṇeṣu

Compound chandogabrāhmaṇa -

Adverb -chandogabrāhmaṇam -chandogabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria