Declension table of ?chandodevī

Deva

FeminineSingularDualPlural
Nominativechandodevī chandodevyau chandodevyaḥ
Vocativechandodevi chandodevyau chandodevyaḥ
Accusativechandodevīm chandodevyau chandodevīḥ
Instrumentalchandodevyā chandodevībhyām chandodevībhiḥ
Dativechandodevyai chandodevībhyām chandodevībhyaḥ
Ablativechandodevyāḥ chandodevībhyām chandodevībhyaḥ
Genitivechandodevyāḥ chandodevyoḥ chandodevīnām
Locativechandodevyām chandodevyoḥ chandodevīṣu

Compound chandodevi - chandodevī -

Adverb -chandodevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria