Declension table of ?chandobhaṅgavatā

Deva

FeminineSingularDualPlural
Nominativechandobhaṅgavatā chandobhaṅgavate chandobhaṅgavatāḥ
Vocativechandobhaṅgavate chandobhaṅgavate chandobhaṅgavatāḥ
Accusativechandobhaṅgavatām chandobhaṅgavate chandobhaṅgavatāḥ
Instrumentalchandobhaṅgavatayā chandobhaṅgavatābhyām chandobhaṅgavatābhiḥ
Dativechandobhaṅgavatāyai chandobhaṅgavatābhyām chandobhaṅgavatābhyaḥ
Ablativechandobhaṅgavatāyāḥ chandobhaṅgavatābhyām chandobhaṅgavatābhyaḥ
Genitivechandobhaṅgavatāyāḥ chandobhaṅgavatayoḥ chandobhaṅgavatānām
Locativechandobhaṅgavatāyām chandobhaṅgavatayoḥ chandobhaṅgavatāsu

Adverb -chandobhaṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria