Declension table of ?chandobhaṅgavat

Deva

NeuterSingularDualPlural
Nominativechandobhaṅgavat chandobhaṅgavantī chandobhaṅgavatī chandobhaṅgavanti
Vocativechandobhaṅgavat chandobhaṅgavantī chandobhaṅgavatī chandobhaṅgavanti
Accusativechandobhaṅgavat chandobhaṅgavantī chandobhaṅgavatī chandobhaṅgavanti
Instrumentalchandobhaṅgavatā chandobhaṅgavadbhyām chandobhaṅgavadbhiḥ
Dativechandobhaṅgavate chandobhaṅgavadbhyām chandobhaṅgavadbhyaḥ
Ablativechandobhaṅgavataḥ chandobhaṅgavadbhyām chandobhaṅgavadbhyaḥ
Genitivechandobhaṅgavataḥ chandobhaṅgavatoḥ chandobhaṅgavatām
Locativechandobhaṅgavati chandobhaṅgavatoḥ chandobhaṅgavatsu

Adverb -chandobhaṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria