Declension table of ?chandobhāga

Deva

NeuterSingularDualPlural
Nominativechandobhāgam chandobhāge chandobhāgāni
Vocativechandobhāga chandobhāge chandobhāgāni
Accusativechandobhāgam chandobhāge chandobhāgāni
Instrumentalchandobhāgena chandobhāgābhyām chandobhāgaiḥ
Dativechandobhāgāya chandobhāgābhyām chandobhāgebhyaḥ
Ablativechandobhāgāt chandobhāgābhyām chandobhāgebhyaḥ
Genitivechandobhāgasya chandobhāgayoḥ chandobhāgānām
Locativechandobhāge chandobhāgayoḥ chandobhāgeṣu

Compound chandobhāga -

Adverb -chandobhāgam -chandobhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria