Declension table of ?chandobhāṣā

Deva

FeminineSingularDualPlural
Nominativechandobhāṣā chandobhāṣe chandobhāṣāḥ
Vocativechandobhāṣe chandobhāṣe chandobhāṣāḥ
Accusativechandobhāṣām chandobhāṣe chandobhāṣāḥ
Instrumentalchandobhāṣayā chandobhāṣābhyām chandobhāṣābhiḥ
Dativechandobhāṣāyai chandobhāṣābhyām chandobhāṣābhyaḥ
Ablativechandobhāṣāyāḥ chandobhāṣābhyām chandobhāṣābhyaḥ
Genitivechandobhāṣāyāḥ chandobhāṣayoḥ chandobhāṣāṇām
Locativechandobhāṣāyām chandobhāṣayoḥ chandobhāṣāsu

Adverb -chandobhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria