Declension table of ?chandobaddhā

Deva

FeminineSingularDualPlural
Nominativechandobaddhā chandobaddhe chandobaddhāḥ
Vocativechandobaddhe chandobaddhe chandobaddhāḥ
Accusativechandobaddhām chandobaddhe chandobaddhāḥ
Instrumentalchandobaddhayā chandobaddhābhyām chandobaddhābhiḥ
Dativechandobaddhāyai chandobaddhābhyām chandobaddhābhyaḥ
Ablativechandobaddhāyāḥ chandobaddhābhyām chandobaddhābhyaḥ
Genitivechandobaddhāyāḥ chandobaddhayoḥ chandobaddhānām
Locativechandobaddhāyām chandobaddhayoḥ chandobaddhāsu

Adverb -chandobaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria