Declension table of ?chandita

Deva

MasculineSingularDualPlural
Nominativechanditaḥ chanditau chanditāḥ
Vocativechandita chanditau chanditāḥ
Accusativechanditam chanditau chanditān
Instrumentalchanditena chanditābhyām chanditaiḥ chanditebhiḥ
Dativechanditāya chanditābhyām chanditebhyaḥ
Ablativechanditāt chanditābhyām chanditebhyaḥ
Genitivechanditasya chanditayoḥ chanditānām
Locativechandite chanditayoḥ chanditeṣu

Compound chandita -

Adverb -chanditam -chanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria