Declension table of ?chandaścūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativechandaścūḍāmaṇiḥ chandaścūḍāmaṇī chandaścūḍāmaṇayaḥ
Vocativechandaścūḍāmaṇe chandaścūḍāmaṇī chandaścūḍāmaṇayaḥ
Accusativechandaścūḍāmaṇim chandaścūḍāmaṇī chandaścūḍāmaṇīn
Instrumentalchandaścūḍāmaṇinā chandaścūḍāmaṇibhyām chandaścūḍāmaṇibhiḥ
Dativechandaścūḍāmaṇaye chandaścūḍāmaṇibhyām chandaścūḍāmaṇibhyaḥ
Ablativechandaścūḍāmaṇeḥ chandaścūḍāmaṇibhyām chandaścūḍāmaṇibhyaḥ
Genitivechandaścūḍāmaṇeḥ chandaścūḍāmaṇyoḥ chandaścūḍāmaṇīnām
Locativechandaścūḍāmaṇau chandaścūḍāmaṇyoḥ chandaścūḍāmaṇiṣu

Compound chandaścūḍāmaṇi -

Adverb -chandaścūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria