Declension table of ?chandaścit

Deva

NeuterSingularDualPlural
Nominativechandaścit chandaścitī chandaścinti
Vocativechandaścit chandaścitī chandaścinti
Accusativechandaścit chandaścitī chandaścinti
Instrumentalchandaścitā chandaścidbhyām chandaścidbhiḥ
Dativechandaścite chandaścidbhyām chandaścidbhyaḥ
Ablativechandaścitaḥ chandaścidbhyām chandaścidbhyaḥ
Genitivechandaścitaḥ chandaścitoḥ chandaścitām
Locativechandaściti chandaścitoḥ chandaścitsu

Compound chandaścit -

Adverb -chandaścit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria