Declension table of ?chandasvat

Deva

MasculineSingularDualPlural
Nominativechandasvān chandasvantau chandasvantaḥ
Vocativechandasvan chandasvantau chandasvantaḥ
Accusativechandasvantam chandasvantau chandasvataḥ
Instrumentalchandasvatā chandasvadbhyām chandasvadbhiḥ
Dativechandasvate chandasvadbhyām chandasvadbhyaḥ
Ablativechandasvataḥ chandasvadbhyām chandasvadbhyaḥ
Genitivechandasvataḥ chandasvatoḥ chandasvatām
Locativechandasvati chandasvatoḥ chandasvatsu

Compound chandasvat -

Adverb -chandasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria