Declension table of ?chandastva

Deva

NeuterSingularDualPlural
Nominativechandastvam chandastve chandastvāni
Vocativechandastva chandastve chandastvāni
Accusativechandastvam chandastve chandastvāni
Instrumentalchandastvena chandastvābhyām chandastvaiḥ
Dativechandastvāya chandastvābhyām chandastvebhyaḥ
Ablativechandastvāt chandastvābhyām chandastvebhyaḥ
Genitivechandastvasya chandastvayoḥ chandastvānām
Locativechandastve chandastvayoḥ chandastveṣu

Compound chandastva -

Adverb -chandastvam -chandastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria