Declension table of ?chandaspakṣa

Deva

NeuterSingularDualPlural
Nominativechandaspakṣam chandaspakṣe chandaspakṣāṇi
Vocativechandaspakṣa chandaspakṣe chandaspakṣāṇi
Accusativechandaspakṣam chandaspakṣe chandaspakṣāṇi
Instrumentalchandaspakṣeṇa chandaspakṣābhyām chandaspakṣaiḥ
Dativechandaspakṣāya chandaspakṣābhyām chandaspakṣebhyaḥ
Ablativechandaspakṣāt chandaspakṣābhyām chandaspakṣebhyaḥ
Genitivechandaspakṣasya chandaspakṣayoḥ chandaspakṣāṇām
Locativechandaspakṣe chandaspakṣayoḥ chandaspakṣeṣu

Compound chandaspakṣa -

Adverb -chandaspakṣam -chandaspakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria