Declension table of ?chandaskṛta

Deva

NeuterSingularDualPlural
Nominativechandaskṛtam chandaskṛte chandaskṛtāni
Vocativechandaskṛta chandaskṛte chandaskṛtāni
Accusativechandaskṛtam chandaskṛte chandaskṛtāni
Instrumentalchandaskṛtena chandaskṛtābhyām chandaskṛtaiḥ
Dativechandaskṛtāya chandaskṛtābhyām chandaskṛtebhyaḥ
Ablativechandaskṛtāt chandaskṛtābhyām chandaskṛtebhyaḥ
Genitivechandaskṛtasya chandaskṛtayoḥ chandaskṛtānām
Locativechandaskṛte chandaskṛtayoḥ chandaskṛteṣu

Compound chandaskṛta -

Adverb -chandaskṛtam -chandaskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria