Declension table of ?chandaskṛta

Deva

MasculineSingularDualPlural
Nominativechandaskṛtaḥ chandaskṛtau chandaskṛtāḥ
Vocativechandaskṛta chandaskṛtau chandaskṛtāḥ
Accusativechandaskṛtam chandaskṛtau chandaskṛtān
Instrumentalchandaskṛtena chandaskṛtābhyām chandaskṛtaiḥ chandaskṛtebhiḥ
Dativechandaskṛtāya chandaskṛtābhyām chandaskṛtebhyaḥ
Ablativechandaskṛtāt chandaskṛtābhyām chandaskṛtebhyaḥ
Genitivechandaskṛtasya chandaskṛtayoḥ chandaskṛtānām
Locativechandaskṛte chandaskṛtayoḥ chandaskṛteṣu

Compound chandaskṛta -

Adverb -chandaskṛtam -chandaskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria