Declension table of ?chandapātana

Deva

MasculineSingularDualPlural
Nominativechandapātanaḥ chandapātanau chandapātanāḥ
Vocativechandapātana chandapātanau chandapātanāḥ
Accusativechandapātanam chandapātanau chandapātanān
Instrumentalchandapātanena chandapātanābhyām chandapātanaiḥ chandapātanebhiḥ
Dativechandapātanāya chandapātanābhyām chandapātanebhyaḥ
Ablativechandapātanāt chandapātanābhyām chandapātanebhyaḥ
Genitivechandapātanasya chandapātanayoḥ chandapātanānām
Locativechandapātane chandapātanayoḥ chandapātaneṣu

Compound chandapātana -

Adverb -chandapātanam -chandapātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria