Declension table of ?chandajā

Deva

FeminineSingularDualPlural
Nominativechandajā chandaje chandajāḥ
Vocativechandaje chandaje chandajāḥ
Accusativechandajām chandaje chandajāḥ
Instrumentalchandajayā chandajābhyām chandajābhiḥ
Dativechandajāyai chandajābhyām chandajābhyaḥ
Ablativechandajāyāḥ chandajābhyām chandajābhyaḥ
Genitivechandajāyāḥ chandajayoḥ chandajānām
Locativechandajāyām chandajayoḥ chandajāsu

Adverb -chandajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria