Declension table of ?chandahānis

Deva

MasculineSingularDualPlural
Nominativechandahāniḥ chandahāniṣau chandahāniṣaḥ
Vocativechandahāniḥ chandahāniṣau chandahāniṣaḥ
Accusativechandahāniṣam chandahāniṣau chandahāniṣaḥ
Instrumentalchandahāniṣā chandahānirbhyām chandahānirbhiḥ
Dativechandahāniṣe chandahānirbhyām chandahānirbhyaḥ
Ablativechandahāniṣaḥ chandahānirbhyām chandahānirbhyaḥ
Genitivechandahāniṣaḥ chandahāniṣoḥ chandahāniṣām
Locativechandahāniṣi chandahāniṣoḥ chandahāniḥṣu

Compound chandahānis -

Adverb -chandahānis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria