Declension table of ?chandānugāmin

Deva

NeuterSingularDualPlural
Nominativechandānugāmi chandānugāminī chandānugāmīni
Vocativechandānugāmin chandānugāmi chandānugāminī chandānugāmīni
Accusativechandānugāmi chandānugāminī chandānugāmīni
Instrumentalchandānugāminā chandānugāmibhyām chandānugāmibhiḥ
Dativechandānugāmine chandānugāmibhyām chandānugāmibhyaḥ
Ablativechandānugāminaḥ chandānugāmibhyām chandānugāmibhyaḥ
Genitivechandānugāminaḥ chandānugāminoḥ chandānugāminām
Locativechandānugāmini chandānugāminoḥ chandānugāmiṣu

Compound chandānugāmi -

Adverb -chandānugāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria