Declension table of ?chandānugāmin

Deva

MasculineSingularDualPlural
Nominativechandānugāmī chandānugāminau chandānugāminaḥ
Vocativechandānugāmin chandānugāminau chandānugāminaḥ
Accusativechandānugāminam chandānugāminau chandānugāminaḥ
Instrumentalchandānugāminā chandānugāmibhyām chandānugāmibhiḥ
Dativechandānugāmine chandānugāmibhyām chandānugāmibhyaḥ
Ablativechandānugāminaḥ chandānugāmibhyām chandānugāmibhyaḥ
Genitivechandānugāminaḥ chandānugāminoḥ chandānugāminām
Locativechandānugāmini chandānugāminoḥ chandānugāmiṣu

Compound chandānugāmi -

Adverb -chandānugāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria