Declension table of ?chandaḥsudhākara

Deva

MasculineSingularDualPlural
Nominativechandaḥsudhākaraḥ chandaḥsudhākarau chandaḥsudhākarāḥ
Vocativechandaḥsudhākara chandaḥsudhākarau chandaḥsudhākarāḥ
Accusativechandaḥsudhākaram chandaḥsudhākarau chandaḥsudhākarān
Instrumentalchandaḥsudhākareṇa chandaḥsudhākarābhyām chandaḥsudhākaraiḥ chandaḥsudhākarebhiḥ
Dativechandaḥsudhākarāya chandaḥsudhākarābhyām chandaḥsudhākarebhyaḥ
Ablativechandaḥsudhākarāt chandaḥsudhākarābhyām chandaḥsudhākarebhyaḥ
Genitivechandaḥsudhākarasya chandaḥsudhākarayoḥ chandaḥsudhākarāṇām
Locativechandaḥsudhākare chandaḥsudhākarayoḥ chandaḥsudhākareṣu

Compound chandaḥsudhākara -

Adverb -chandaḥsudhākaram -chandaḥsudhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria