Declension table of ?chandaḥstubh

Deva

NeuterSingularDualPlural
Nominativechandaḥstup chandaḥstubhī chandaḥstumbhi
Vocativechandaḥstup chandaḥstubhī chandaḥstumbhi
Accusativechandaḥstup chandaḥstubhī chandaḥstumbhi
Instrumentalchandaḥstubhā chandaḥstubbhyām chandaḥstubbhiḥ
Dativechandaḥstubhe chandaḥstubbhyām chandaḥstubbhyaḥ
Ablativechandaḥstubhaḥ chandaḥstubbhyām chandaḥstubbhyaḥ
Genitivechandaḥstubhaḥ chandaḥstubhoḥ chandaḥstubhām
Locativechandaḥstubhi chandaḥstubhoḥ chandaḥstupsu

Compound chandaḥstup -

Adverb -chandaḥstup

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria