Declension table of ?chandaḥstubh

Deva

MasculineSingularDualPlural
Nominativechandaḥstup chandaḥstubhau chandaḥstubhaḥ
Vocativechandaḥstup chandaḥstubhau chandaḥstubhaḥ
Accusativechandaḥstubham chandaḥstubhau chandaḥstubhaḥ
Instrumentalchandaḥstubhā chandaḥstubbhyām chandaḥstubbhiḥ
Dativechandaḥstubhe chandaḥstubbhyām chandaḥstubbhyaḥ
Ablativechandaḥstubhaḥ chandaḥstubbhyām chandaḥstubbhyaḥ
Genitivechandaḥstubhaḥ chandaḥstubhoḥ chandaḥstubhām
Locativechandaḥstubhi chandaḥstubhoḥ chandaḥstupsu

Compound chandaḥstup -

Adverb -chandaḥstup

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria