Declension table of ?chandaḥsiddhi

Deva

FeminineSingularDualPlural
Nominativechandaḥsiddhiḥ chandaḥsiddhī chandaḥsiddhayaḥ
Vocativechandaḥsiddhe chandaḥsiddhī chandaḥsiddhayaḥ
Accusativechandaḥsiddhim chandaḥsiddhī chandaḥsiddhīḥ
Instrumentalchandaḥsiddhyā chandaḥsiddhibhyām chandaḥsiddhibhiḥ
Dativechandaḥsiddhyai chandaḥsiddhaye chandaḥsiddhibhyām chandaḥsiddhibhyaḥ
Ablativechandaḥsiddhyāḥ chandaḥsiddheḥ chandaḥsiddhibhyām chandaḥsiddhibhyaḥ
Genitivechandaḥsiddhyāḥ chandaḥsiddheḥ chandaḥsiddhyoḥ chandaḥsiddhīnām
Locativechandaḥsiddhyām chandaḥsiddhau chandaḥsiddhyoḥ chandaḥsiddhiṣu

Compound chandaḥsiddhi -

Adverb -chandaḥsiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria