Declension table of ?chandaḥsāra

Deva

MasculineSingularDualPlural
Nominativechandaḥsāraḥ chandaḥsārau chandaḥsārāḥ
Vocativechandaḥsāra chandaḥsārau chandaḥsārāḥ
Accusativechandaḥsāram chandaḥsārau chandaḥsārān
Instrumentalchandaḥsāreṇa chandaḥsārābhyām chandaḥsāraiḥ chandaḥsārebhiḥ
Dativechandaḥsārāya chandaḥsārābhyām chandaḥsārebhyaḥ
Ablativechandaḥsārāt chandaḥsārābhyām chandaḥsārebhyaḥ
Genitivechandaḥsārasya chandaḥsārayoḥ chandaḥsārāṇām
Locativechandaḥsāre chandaḥsārayoḥ chandaḥsāreṣu

Compound chandaḥsāra -

Adverb -chandaḥsāram -chandaḥsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria