Declension table of ?chandaḥsaṅgraha

Deva

MasculineSingularDualPlural
Nominativechandaḥsaṅgrahaḥ chandaḥsaṅgrahau chandaḥsaṅgrahāḥ
Vocativechandaḥsaṅgraha chandaḥsaṅgrahau chandaḥsaṅgrahāḥ
Accusativechandaḥsaṅgraham chandaḥsaṅgrahau chandaḥsaṅgrahān
Instrumentalchandaḥsaṅgraheṇa chandaḥsaṅgrahābhyām chandaḥsaṅgrahaiḥ chandaḥsaṅgrahebhiḥ
Dativechandaḥsaṅgrahāya chandaḥsaṅgrahābhyām chandaḥsaṅgrahebhyaḥ
Ablativechandaḥsaṅgrahāt chandaḥsaṅgrahābhyām chandaḥsaṅgrahebhyaḥ
Genitivechandaḥsaṅgrahasya chandaḥsaṅgrahayoḥ chandaḥsaṅgrahāṇām
Locativechandaḥsaṅgrahe chandaḥsaṅgrahayoḥ chandaḥsaṅgraheṣu

Compound chandaḥsaṅgraha -

Adverb -chandaḥsaṅgraham -chandaḥsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria