Declension table of ?chandaḥpratiṣṭhānā

Deva

FeminineSingularDualPlural
Nominativechandaḥpratiṣṭhānā chandaḥpratiṣṭhāne chandaḥpratiṣṭhānāḥ
Vocativechandaḥpratiṣṭhāne chandaḥpratiṣṭhāne chandaḥpratiṣṭhānāḥ
Accusativechandaḥpratiṣṭhānām chandaḥpratiṣṭhāne chandaḥpratiṣṭhānāḥ
Instrumentalchandaḥpratiṣṭhānayā chandaḥpratiṣṭhānābhyām chandaḥpratiṣṭhānābhiḥ
Dativechandaḥpratiṣṭhānāyai chandaḥpratiṣṭhānābhyām chandaḥpratiṣṭhānābhyaḥ
Ablativechandaḥpratiṣṭhānāyāḥ chandaḥpratiṣṭhānābhyām chandaḥpratiṣṭhānābhyaḥ
Genitivechandaḥpratiṣṭhānāyāḥ chandaḥpratiṣṭhānayoḥ chandaḥpratiṣṭhānānām
Locativechandaḥpratiṣṭhānāyām chandaḥpratiṣṭhānayoḥ chandaḥpratiṣṭhānāsu

Adverb -chandaḥpratiṣṭhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria