Declension table of ?chandaḥpratiṣṭhāna

Deva

NeuterSingularDualPlural
Nominativechandaḥpratiṣṭhānam chandaḥpratiṣṭhāne chandaḥpratiṣṭhānāni
Vocativechandaḥpratiṣṭhāna chandaḥpratiṣṭhāne chandaḥpratiṣṭhānāni
Accusativechandaḥpratiṣṭhānam chandaḥpratiṣṭhāne chandaḥpratiṣṭhānāni
Instrumentalchandaḥpratiṣṭhānena chandaḥpratiṣṭhānābhyām chandaḥpratiṣṭhānaiḥ
Dativechandaḥpratiṣṭhānāya chandaḥpratiṣṭhānābhyām chandaḥpratiṣṭhānebhyaḥ
Ablativechandaḥpratiṣṭhānāt chandaḥpratiṣṭhānābhyām chandaḥpratiṣṭhānebhyaḥ
Genitivechandaḥpratiṣṭhānasya chandaḥpratiṣṭhānayoḥ chandaḥpratiṣṭhānānām
Locativechandaḥpratiṣṭhāne chandaḥpratiṣṭhānayoḥ chandaḥpratiṣṭhāneṣu

Compound chandaḥpratiṣṭhāna -

Adverb -chandaḥpratiṣṭhānam -chandaḥpratiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria