Declension table of ?chandaḥprakaraṇa

Deva

NeuterSingularDualPlural
Nominativechandaḥprakaraṇam chandaḥprakaraṇe chandaḥprakaraṇāni
Vocativechandaḥprakaraṇa chandaḥprakaraṇe chandaḥprakaraṇāni
Accusativechandaḥprakaraṇam chandaḥprakaraṇe chandaḥprakaraṇāni
Instrumentalchandaḥprakaraṇena chandaḥprakaraṇābhyām chandaḥprakaraṇaiḥ
Dativechandaḥprakaraṇāya chandaḥprakaraṇābhyām chandaḥprakaraṇebhyaḥ
Ablativechandaḥprakaraṇāt chandaḥprakaraṇābhyām chandaḥprakaraṇebhyaḥ
Genitivechandaḥprakaraṇasya chandaḥprakaraṇayoḥ chandaḥprakaraṇānām
Locativechandaḥprakaraṇe chandaḥprakaraṇayoḥ chandaḥprakaraṇeṣu

Compound chandaḥprakaraṇa -

Adverb -chandaḥprakaraṇam -chandaḥprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria