Declension table of ?chamacchamita

Deva

NeuterSingularDualPlural
Nominativechamacchamitam chamacchamite chamacchamitāni
Vocativechamacchamita chamacchamite chamacchamitāni
Accusativechamacchamitam chamacchamite chamacchamitāni
Instrumentalchamacchamitena chamacchamitābhyām chamacchamitaiḥ
Dativechamacchamitāya chamacchamitābhyām chamacchamitebhyaḥ
Ablativechamacchamitāt chamacchamitābhyām chamacchamitebhyaḥ
Genitivechamacchamitasya chamacchamitayoḥ chamacchamitānām
Locativechamacchamite chamacchamitayoḥ chamacchamiteṣu

Compound chamacchamita -

Adverb -chamacchamitam -chamacchamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria