Declension table of ?chamacchamikāratna

Deva

MasculineSingularDualPlural
Nominativechamacchamikāratnaḥ chamacchamikāratnau chamacchamikāratnāḥ
Vocativechamacchamikāratna chamacchamikāratnau chamacchamikāratnāḥ
Accusativechamacchamikāratnam chamacchamikāratnau chamacchamikāratnān
Instrumentalchamacchamikāratnena chamacchamikāratnābhyām chamacchamikāratnaiḥ chamacchamikāratnebhiḥ
Dativechamacchamikāratnāya chamacchamikāratnābhyām chamacchamikāratnebhyaḥ
Ablativechamacchamikāratnāt chamacchamikāratnābhyām chamacchamikāratnebhyaḥ
Genitivechamacchamikāratnasya chamacchamikāratnayoḥ chamacchamikāratnānām
Locativechamacchamikāratne chamacchamikāratnayoḥ chamacchamikāratneṣu

Compound chamacchamikāratna -

Adverb -chamacchamikāratnam -chamacchamikāratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria