Declension table of ?chalitasvāmin

Deva

MasculineSingularDualPlural
Nominativechalitasvāmī chalitasvāminau chalitasvāminaḥ
Vocativechalitasvāmin chalitasvāminau chalitasvāminaḥ
Accusativechalitasvāminam chalitasvāminau chalitasvāminaḥ
Instrumentalchalitasvāminā chalitasvāmibhyām chalitasvāmibhiḥ
Dativechalitasvāmine chalitasvāmibhyām chalitasvāmibhyaḥ
Ablativechalitasvāminaḥ chalitasvāmibhyām chalitasvāmibhyaḥ
Genitivechalitasvāminaḥ chalitasvāminoḥ chalitasvāminām
Locativechalitasvāmini chalitasvāminoḥ chalitasvāmiṣu

Compound chalitasvāmi -

Adverb -chalitasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria