Declension table of chalita

Deva

MasculineSingularDualPlural
Nominativechalitaḥ chalitau chalitāḥ
Vocativechalita chalitau chalitāḥ
Accusativechalitam chalitau chalitān
Instrumentalchalitena chalitābhyām chalitaiḥ chalitebhiḥ
Dativechalitāya chalitābhyām chalitebhyaḥ
Ablativechalitāt chalitābhyām chalitebhyaḥ
Genitivechalitasya chalitayoḥ chalitānām
Locativechalite chalitayoḥ chaliteṣu

Compound chalita -

Adverb -chalitam -chalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria