Declension table of ?chalavāc

Deva

FeminineSingularDualPlural
Nominativechalavāk chalavācau chalavācaḥ
Vocativechalavāk chalavācau chalavācaḥ
Accusativechalavācam chalavācau chalavācaḥ
Instrumentalchalavācā chalavāgbhyām chalavāgbhiḥ
Dativechalavāce chalavāgbhyām chalavāgbhyaḥ
Ablativechalavācaḥ chalavāgbhyām chalavāgbhyaḥ
Genitivechalavācaḥ chalavācoḥ chalavācām
Locativechalavāci chalavācoḥ chalavākṣu

Compound chalavāk -

Adverb -chalavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria