Declension table of ?chalatā

Deva

FeminineSingularDualPlural
Nominativechalatā chalate chalatāḥ
Vocativechalate chalate chalatāḥ
Accusativechalatām chalate chalatāḥ
Instrumentalchalatayā chalatābhyām chalatābhiḥ
Dativechalatāyai chalatābhyām chalatābhyaḥ
Ablativechalatāyāḥ chalatābhyām chalatābhyaḥ
Genitivechalatāyāḥ chalatayoḥ chalatānām
Locativechalatāyām chalatayoḥ chalatāsu

Adverb -chalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria