Declension table of ?chalanāpara

Deva

MasculineSingularDualPlural
Nominativechalanāparaḥ chalanāparau chalanāparāḥ
Vocativechalanāpara chalanāparau chalanāparāḥ
Accusativechalanāparam chalanāparau chalanāparān
Instrumentalchalanāpareṇa chalanāparābhyām chalanāparaiḥ chalanāparebhiḥ
Dativechalanāparāya chalanāparābhyām chalanāparebhyaḥ
Ablativechalanāparāt chalanāparābhyām chalanāparebhyaḥ
Genitivechalanāparasya chalanāparayoḥ chalanāparāṇām
Locativechalanāpare chalanāparayoḥ chalanāpareṣu

Compound chalanāpara -

Adverb -chalanāparam -chalanāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria