Declension table of ?chalakāraka

Deva

NeuterSingularDualPlural
Nominativechalakārakam chalakārake chalakārakāṇi
Vocativechalakāraka chalakārake chalakārakāṇi
Accusativechalakārakam chalakārake chalakārakāṇi
Instrumentalchalakārakeṇa chalakārakābhyām chalakārakaiḥ
Dativechalakārakāya chalakārakābhyām chalakārakebhyaḥ
Ablativechalakārakāt chalakārakābhyām chalakārakebhyaḥ
Genitivechalakārakasya chalakārakayoḥ chalakārakāṇām
Locativechalakārake chalakārakayoḥ chalakārakeṣu

Compound chalakāraka -

Adverb -chalakārakam -chalakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria