Declension table of ?chagalāntrin

Deva

MasculineSingularDualPlural
Nominativechagalāntrī chagalāntriṇau chagalāntriṇaḥ
Vocativechagalāntrin chagalāntriṇau chagalāntriṇaḥ
Accusativechagalāntriṇam chagalāntriṇau chagalāntriṇaḥ
Instrumentalchagalāntriṇā chagalāntribhyām chagalāntribhiḥ
Dativechagalāntriṇe chagalāntribhyām chagalāntribhyaḥ
Ablativechagalāntriṇaḥ chagalāntribhyām chagalāntribhyaḥ
Genitivechagalāntriṇaḥ chagalāntriṇoḥ chagalāntriṇām
Locativechagalāntriṇi chagalāntriṇoḥ chagalāntriṣu

Compound chagalāntri -

Adverb -chagalāntri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria