Declension table of ?chagalāntrikā

Deva

FeminineSingularDualPlural
Nominativechagalāntrikā chagalāntrike chagalāntrikāḥ
Vocativechagalāntrike chagalāntrike chagalāntrikāḥ
Accusativechagalāntrikām chagalāntrike chagalāntrikāḥ
Instrumentalchagalāntrikayā chagalāntrikābhyām chagalāntrikābhiḥ
Dativechagalāntrikāyai chagalāntrikābhyām chagalāntrikābhyaḥ
Ablativechagalāntrikāyāḥ chagalāntrikābhyām chagalāntrikābhyaḥ
Genitivechagalāntrikāyāḥ chagalāntrikayoḥ chagalāntrikāṇām
Locativechagalāntrikāyām chagalāntrikayoḥ chagalāntrikāsu

Adverb -chagalāntrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria