Declension table of ?chagalāntrī

Deva

FeminineSingularDualPlural
Nominativechagalāntrī chagalāntryau chagalāntryaḥ
Vocativechagalāntri chagalāntryau chagalāntryaḥ
Accusativechagalāntrīm chagalāntryau chagalāntrīḥ
Instrumentalchagalāntryā chagalāntrībhyām chagalāntrībhiḥ
Dativechagalāntryai chagalāntrībhyām chagalāntrībhyaḥ
Ablativechagalāntryāḥ chagalāntrībhyām chagalāntrībhyaḥ
Genitivechagalāntryāḥ chagalāntryoḥ chagalāntrīṇām
Locativechagalāntryām chagalāntryoḥ chagalāntrīṣu

Compound chagalāntri - chagalāntrī -

Adverb -chagalāntri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria