Declension table of ?chagalāṇḍī

Deva

FeminineSingularDualPlural
Nominativechagalāṇḍī chagalāṇḍyau chagalāṇḍyaḥ
Vocativechagalāṇḍi chagalāṇḍyau chagalāṇḍyaḥ
Accusativechagalāṇḍīm chagalāṇḍyau chagalāṇḍīḥ
Instrumentalchagalāṇḍyā chagalāṇḍībhyām chagalāṇḍībhiḥ
Dativechagalāṇḍyai chagalāṇḍībhyām chagalāṇḍībhyaḥ
Ablativechagalāṇḍyāḥ chagalāṇḍībhyām chagalāṇḍībhyaḥ
Genitivechagalāṇḍyāḥ chagalāṇḍyoḥ chagalāṇḍīnām
Locativechagalāṇḍyām chagalāṇḍyoḥ chagalāṇḍīṣu

Compound chagalāṇḍi - chagalāṇḍī -

Adverb -chagalāṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria